Ticker

6/recent/ticker-posts

Vishnu Sahasranamam Lyrics In English - M.S.Subbulakshmi

Vishnu Sahasranamam Lyrics In English - M.S.Subbulakshmi 


Vishnu Sahasranamam Lyrics In English - M.S.Subbulakshmi
Singer Ms subbulakshmi
Composer Devotional
Music Saregama
Song WriterTraditional

Lyrics

Shuklam-baradharam Vishnum shashivarnam chaturbhujam |

Prasanna vadanam dhyayet sarva vighnopa-shantaye ||



Vyasam vasistha-naptaram shakteh poutrama-kalmasham |

Parasha-raatmajam vande shukatatam taponidhim ||



Vyasaya vishnuroopaya vyasaroopaya vishnave |

Namo vai brahmanidhaye vasisthaya namo namah ||



Avikaraya shudhaya nithya paramathmane |

Sadaika roopa roopaya vishnave sarva gishnave ||



Yasya smarana-matrena janma-samsara bhandanat |

Vimuchyate namasta-smai vishnave pradha-vishnave ||



Om namo vishnave prabhavishnave



VAISHAMPAYANA UVACHA

Shrutva dharma nasheshana pavanani cha sarvashah |

Yudhishthirah shantanavam punareva abhya-bhashata ||



YUDHISHTHIRA UVACHA

Kimekam daivatam loke kim vapyekam parayanam |

Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||



Ko dharmah sarva-dharmanam bhavatah paramo matah |

Kim japanmuchyate janthuh janma samsara-bandhanat ||



BHISHMA UVACHA

Jagat-prabhum deva-devam anantam purusho-tamam |

Sthuva nnama-sahasrena purushah satatottitah ||



Tameva charcha-yannityam bhaktya purusha mavyayam |

Dhyayan stuvan nama-syamschha yajamanah thameva cha ||





Anadi-nidhanam vishnum sarvaloka mahe-shvaram |

Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||



Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam |

Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||



Esha me sarva-dharmanam dharmo-dhikatamo matah |

Yadbhaktya pundaree-kaksham stavairarche nara sada ||



Paramam yo maha-tejaha paramam yo maha-tapaha |

Paramam yo mahad-bramha paramam yah parayanam ||



Pavitranam pavitram yo mangalanam cha mangalam |

Daivatam devatanam cha bhootanam yovyayah pita ||



Yatah sarani bhutani bhavantyadi yugagame |

Yasminscha pralayam yanti punareva yugakshaye ||



Tasya loka pradhanasya jaganna-thasya bhupate |

Vishnor nama-sahasram me shrunu papa-bhayapaham ||





Yani namani gounani vikhyatani mahatmanah |

Rishibhih parigeetani tani vakshyami bhootaye ||



Vishno-ranam sahasrasya vedavyaso maha munih |

Chandho nusthup tatha devah bhagavan devakee-sutah ||



Amrutham-shubdavo beejam shaktir-devaki nandanah |

Trisama hrudayam tasya shantya-rdhe viniyu-jyate ||



Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram |

Anekarupam daithyantham namami purushottamam || 



Vishnu Sahasranamam Lyrics in English

Dhyanam

Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam |

Maalaak-la-pta-sanasthah spatika-mani nibhaih mauktikaih mandi-takngah ||



Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh |

Aanande nah puniyat arenalina gadha shankha-panhi mukundaha ||





Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra |

Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih ||



Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh |

Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami ||



Om namo bhagavate vasudevaya



Shantha-karam bhujaga-shayanam padma-naabham suresham |

Vishva-khaaram gagana sadrusham megevarnam shubhangam ||



Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam |

Vande vishnum bava-bhaya-haram sarva-lokaika-natham ||



Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhace-thangam !

Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham ||



Namah samasta bhutanam-adi-bhutaya bhubrite

Aneka-ruparupaya vishnave prabha-vishnave



Sashamkha-chakram-sakrireeta-kundalam sapeetha-vastram-saraseeru-he kshanam |

Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur bhujam ||



Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh |

Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.||



Pootatma paramatma cha muktanam parama-gatih |

Avyayah purusha sakshee kshetragno-kshara eva cha.||



Yogo yoga-vidam neta pradhana puru-sheshvarah |

Narasimhavapu shreeman keshavah puru-shottamah.||



Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah |

Sambhavo bhavano bharta pradhavah prabhu reeshvarah ||



Swayambhoo shambhu radityah pushka raksho maha-svanah |

Anadi nidhano dhata vidhata dhatu ruttamah ||



Aprameyo hrushee-keshah padma-nabho-mara-prabhuh |

Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah ||





Agrahyah shashvatah krishno lohi-takshah pratrdanah |

Prabhoota strikakubdhama pavitram mangalam param ||



Ishanah pranadah prano jyeshthah shreshthah prajpatih |

Hiranya-garbho bhoo-garbho madhavo madhu-soodanah ||



Ishvaro vikramee dhanve medhavee vikramah kramah |

Anuttamo dura-dharshah krutagnah kruti-ratmavan ||



Suresha sharanam sharma vishva-retah praja-bhavah |

Ahah samvatsaro vyalah pratyaya sarva-darshanah ||



Aja sarve-shvara siddhah siddhi sarvadi rachyutah |

Vrishakapi rame-yatma sarva-yoga vinih-srutah ||



Vasu rvasumana satyah samatma sammita samah |

Amoghah pundaree-kaksho vrusha-karama vrusha-krutih ||



Rudro bahushira babhruh vishva-yoni shuchi-shravah |

Amrita shashvatah stanuh vararoho maha-tapah ||



Sarvaga sarva-vidbhanuh vishva-kseno janardanah |

Vedo veda-vidha-vyango vedango veda-vit-kavih ||



Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah |

Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah ||



Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah |

Anagho vijayo jeta vishva-yonih punar-vasuh ||



Upendro vamanah pramshuh amogha shuchi roorjitah |

Ateendra sangrahah sargo dhrutatma niyamo yamah ||



Vedyo vaidya sada yogee veeraha madhavo madhuh |

Ateendriyo maha-mayo mahotsaho maha-balah ||



Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih |

Anirdeshyavapu-shreeman ameyatma maha dridhrut ||



Mahe-shvaso mahee-bharta shreeniva satamgatih |

Aniruddha sura-nando govindo govidam patih ||





Mareechi rdamano hamsah suparno bhuja-gottamah |

Hiranya-nabhah sutapah padma-nabhah praja-patih ||



Amrityu sarva-druk-simhah sandhata sandhi-man sthirah |

Ajo durma-rshana shastha vishru-tatma sura-riha ||



Guru rguru-tamo dhama satya satya para-kramah |

Nimisho-nimiisha srugvee vacha-spati ruda-radheeh ||



Agranee-rgramanee shreeman nyayo neta samee-ranah |

Sahasra-moordha vishvatma saha-srakshah saha-srapat ||



Avartano nivru-ttatma sam-vruta sampra-mardanah |

Aha-ssama-vartako vahnih anilo dharanee-dharah ||



Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh |

Satkarta satkruta-sadhuh jahnur-narayano narah ||



Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih |

Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah ||



Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah |

Vardhano vardha-manascha vivikta shruti-sagarah ||



Subhujo durdharo vagmee mahendro-vasudho vasuh |

Naika-roopo bruha-droopah shipi-vishtah praka-shanah || 



Oja-hstejo dyuti-dharah praka-shatma prata-panah |

Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih ||



Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah |

Ausha-dham jagata setuh satya-dharma para-kramah ||



Bhoota-bhavya bhava-nnathah pavanah pavano-nalah |

Kamaha-kama-krutkantah kamah kama-pradah prabhuh ||



Yugadi-krudyu-gavarto naika-mayo maha-shanah |

Adrushyo vyakta-roopaschha sahasra-jidanantajit || 



Ishto-vishishta shishte-shtah shikhandee nahusho vrushah |

Krodhaha krodha-krutkarta vishva-bahurma-heedharah ||



Achyutah-prathithah pranah pranado vasa-vanujah |

Apamnidhi radishta-nam apra-mattah prati-shtitah ||



Skandah sanda-dharo dhuryo varado vayu-vahanah |

Vasudevo bruha-dbhanuh adidevah pura-ndarah ||



Ashoka starana starah shoora-showri rjane-shvarah |

Anu-koola shata-vartah padmee padma-nibhe-kshanah ||



Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut |

Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah ||



Atula-sharabho bheemah sama-yagno havir-harih |

Sarva lakshana lakshanyo lakshmeevan samiti-njayah ||



Veksharo rohito margo hethur-damodara sahah |

Mahee-dharo maha-bhago vegavana-mitashanah ||



Udbhavah ksho-bhano devah shree-garbhah parame-shvarah |

Karanam karanam karta vikarta gahano guhah ||





Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah |

Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah ||



Ramo viramo virajo margo neyo nayo-nayah |

Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah ||



Vaikunthah purushah pranah pranadah pranavah pruthuh |

Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah ||



Rutu-sudar-shanah-kalah para-meshthi pari-grahah |

Ugra-samva-tsaro daksho vishramo vishva-dakshinah ||



Vistarah sthavara ssthanuh pramanam beeja-mavyayam |

Artho-nartho maha-kosho maha-bhogo maha-dhanah ||



Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah |

Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah ||



Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih |

Sarva-darshee nivru-tatma sarva-gno gnana muttamam ||



Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut |

Mano-haro jita-krodho veerba-burvi-daranah ||



Swapanah svavasho vyapee naika-tma naika-karmakrut |

Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah ||



Dharmagubdharmakrutdharmee sadasatksharamaksharam |

Avignata saha-sramshuh vidhata kruta-lakshanah ||



Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah|

Adidevo mahadevo devesho deva-bhrudguruh ||



Uttaro gopatir-gopta gnana-gamyah pura-tanah |

Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah ||



Somapo mrutapa-somah purujit-puru-sattamah |

Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih ||



Jeevo vina-yita sakshee mukundo mita vikramah |

Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah ||



Ajo maharhah svadhavyo jita-mitrah pramo-danah |

Anando nandano nandah satya-dharma trivi-kramah ||



Maharshih kapila-charyah krutagno medi-neepatih |

Tripada-strida-shadh-yakshah maha-shringah krutan-takrut ||



Maha-varaho govindah sushenah kana-kangadee |

Guhyo gabheero gahano gupta-shchakra gadadharah ||



Vedhah-svango jitah-krishno dridha-sankarshano chyutah |

Varuno varuno vrukshah pushka-raksho maha-manah ||



Bhaga-van bhagaha-nandee vana-malee hala-yudhah |

Adityo jyoti-radityah shishnur-gati-sattamah ||



Sudhanva khana-parashuh daruno dravinah pradah |

Divi-spru-ksarva drugvyaso vacha-spati rayonijah ||



Trisama samaga-samah nirvanam bheshajam bhishak |

Sanya-sakrutchha-mashanto nishtha-shantih para-yanam ||





Shubhanga-shanti-dasrushta kumudah kuva-leshayah |

Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah ||



Anivarthee nivru-ttatma samkshepta kshema-krutchhivah |

Shree-vatsa-vakshah shree-vasah shree-pathih shree-matam varaah ||



Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah |

Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah ||



Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah |

Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah ||



Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah |

Bhooshayo bhooshano bhooti vishoka shoka-nashanah ||



Archishma narchitah kumbho vishu-ddhatma visho-dhanah |

Aniriddho pratirathah pradyumno mita-vikramah ||



Kala-neminiha shourih shoora shoora-jane-shvarah |

Tilo-katma trilo-keshah keshavah keshiha harih ||



Kama-devah kama-palah kamee kantah kruta-gamah |

Anirde-shyavapuh vishnuh veero nantho dhananjayah ||





Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah |

Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah ||



Maha-kramo maha-karma maha-teja mahoragah |

Maha-kritu rmahayajva maha-yagno maha-havih ||



Stavya-stava-priya stotram stuta stotaa rana priyah |

Poornah poorayita punyah punya-keerti rana-mayah ||



Mano-java steertha-karo vasu-reta vasu-pradah |

Vasu-prado vasu-devo vasur-vasu-mana havih ||



Sadgati satkruti-satta sadbhooti satpa-rayanah |

Shoora-seno yadu-shreshthah sanni-vasa suya-munah ||



Bhoota-vaso vasu-devah sarva-sunilayo nalah |

Darpaha darpado drupto durdharo thapa-rajitah ||



Vishva-moortir-maha-moortih deepta-moorti ramoortiman |

Aneka-moorti-ravyaktah shata-moorti shata-nanah ||



Eko-naika savah kah kim yatta-tpada manu-ttamam |

Loka-bandhu rlokanatho madhavo bhakta-vatsalah ||



Suvarna varno hemango varanga shchhanda-nangadee |

Veeraha vishama shoonyo khritashee rachala shchalah ||



Amanee manado manyo loka-swamee trilo-kadhrut |

Sumedha medhajo dhanyah satya-medha dhara-dharah ||



Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah |

Pragraho nigraho vyagro naika-shrungo gada-grajah ||



Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih |

Chatu-ratma chatur-bhavah chatur-veda-videkapat ||



Sama-varto nivru-ttatma durjayo durati-kramah |

Durlabho durgamo durgo dura-vaso dura-riha ||



Shubhango loka-sarangah sutantu stantu-vardhanah|

Indra-karma maha-karma kruta-karma kruta-gamah ||



Udbhava sundara sundo ratana-nabha sulo-chanah |

Arko vaja-sani shrungi jayantah sarva-vijjay ||



Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah |

Maha-hrado maha-garto maha-bhooto maha-nidhih |



Kumudah kundarah kundah parjnyah pavano nilah |

Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah ||



Sulabha suvratah siddhah shatruji chhatru-tapanah |

Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah ||



Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah |

Amoorti ranagho chintyo bhaya-krudbhaya-nashanah ||



Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan |

Adhruta svadhruta svastyah pragvamsho vamsha vardhanah ||



Bhara-bhrut kathito yogee yogeeshah sarva kamdah |

Ashrama shramanah kshamah suparno vayu-vahanah ||



Dhanur-dharo dhanur-vedo dando damayita damah |

Apara-jita sarva-saho niyanta niyamo yamah ||



Satvavan satvika satyah satya-dharma para-yanah |

Abhi-prayah priyarhorhah priyakrut preeti-vardhanah ||



Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh |

Ravi rvirochana sooryah savita ravi lochanah ||



Ananta huta-bhugbhokta sukhado naikado grajah |

Anirvinna sada-marshee lokadhi-shthana madbhutah ||



Sanaa tsana-tana-tamah kapilah kapi-ravyayah |

Svastida svasti-krut svasti svastibhuk svasti-dakshinah ||



Aroudrah kundalee chakree vikra-myoorjita shasanah |

Shabdatiga shabda-sahah shishira sharva-reekarah ||



Akroorah peshalo daksho dakshinah kshaminam varah |

Vidvattamo veeta-bhayah punya-shravana keertanah ||



Uttarano dushkrutiha punyo dussvapna nashanah |

Veeraha rakshana santo jeevanah parya-vasthitah ||



Anantha roopo nantha shreeh jitamanyur-bhayapahah |

Chatu-rasro gabhee-ratma vidisho vyadisho dishah ||



Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah |

Janano jana janmadih bheemo bheema-para-kramah ||



Adhara nilayo dhata pushpa-hasah praja-garah |

Urdhvaga satpa-thacharah pranadah pranavah panah ||



Pramanam prana nilayah prana-bhrut prana jeevanah |

Tattvam tattva videkatma janma mrutyu jaratigah ||



Bhoorbhuva svasta-rustarah savita prapi-tamahah |

Yagno yagna-patir-yajva yagnango yagna-vahanah ||



Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah |

Yajna-ntakrut yagna guhyam anna mannada eva-cha ||



Atma-yoni svayam jaato vaikhana sama-gayanah |

Devakee nandana srashta kshiteeshah papa-nashanah ||



Shankha-bhrut nandakee chakree sharngadhanva gada-dharah |

Rathanga-pani rakshobhyah sarva praha-rana-yudhah ||



Sree sarva-praha-rana-yudha om naman ithi



Vanmalee gadee sharngi shankhee chakree cha nandakee |

Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu ||

(repeat the above two lines)



Iteedam keerta-neeyasya kesha-vasya maha-tmanah |

Namnam sahasram divya-nam ashe-shena prakeer-titam ||



Ya edam shrunuyat nityam yaschhapi parikeertayet |

Nashubham-prapnuyat-kinchit so mutreha-cha-manavah ||



Vedan-tago bramhana-syat kshatriyo vijayee bavet |

Vaisyo dhana-samru-ddhasyat shhoodra sukha mavap-nuyat ||



Dharmarthee prapnu-yatdharmam artharthee chartha mapnuyat|

Kamana-vapnuyat-kamee prajarthee chapnu-yat-prajam ||



Bhakt-imanya sadotthaya shuchi-stadgata manasah |

Sahasram vasu-devasya namna metat prakee-rtayet ||



Yashah prapnoti vipulam ynati praadhanya meva-cha |

Achalam shriya mapnothi shreyah prapnotya-nuttamam ||



Na bhayam kvachi dapnoti veeryam tejachha vindati |

Bhava tyarogo dhyu-timan bala-roopa gunan-vitah ||



Rogarto muchyate rogat baddho muchyeta bandhanat |

Bhaya nmuchyeta bheetastu muchye tapanna apadha ||



Durganya-titara tyashu purushah purusho-ttamam |

Stuva nnama-saha-srena nityam bhakti saman-vitah ||



Vasu-deva-shrayo marthyo vasu-deva para-yanah |

Sarva-papa vishu-ddhatma yati bramha sana-tanam ||



Na vasu-deva bhakta-nam ashubham vidyate kvachit |

Janma mrithyu jara vyadhi bhayam naivapa jayate ||



Emam stava madhee-yanah shraddha-bhakti sama-nvitah |

Yujye tatam sukha-kshantih shree-dhrati smruti keertibhih ||



Na krodho na matsaryam na lobho na shubha-matih |

Bhavanti kruta punyanam bhakta-nam puru-shottame ||



Dhyou sachan-drarka nakshatra kham disho bhoorma-hodadhih |

Vasu-devasya veeryena vidhrutani mahat-manah ||



Sa-sura-sura gandharvam sa-yaksho-raga raksha-sam |

Jaga-dvashe varta-tedam krishnasya sachara-charam ||



Indri-yani mano-buddhih satvam tejo-balam dhrutih |

Vasu-devatma kanyahuh kshetram-kshetragyna eva cha ||



Sarva-gamana macharah prathamam pari-kalpate |

Aachara prabhavo dharmo dharmasya pradhu-rachyutah ||



Rushayah pitaro devah maha-bhootani dhatavah |

Jangama-jangamam chedam jagannaraya-nodbhavam ||



Yogo gynanam tatha sankhyam vidya shilpadi karma-cha |

Vedah shasthrani vigynana etat-sarvam janar-danat ||



Eko-vishnu rmaha-dbhootam prutha-gbhoota nyanekasah |

Trilon-lokan-vyapya-bhootatma bhujkte vishva-bhugavyayah ||



Emam stavam bhagavato vishnor-vyasena keertitam |

Pathedya echhet purushah shreyah praptum sukhani-cha ||



Vishve-shvara majam devam jagatah prabhu mavyam |

Bhajanti ye pushka-raksham nate yanti para-bhavam ||



Na te yanti para-bhavam om nama iti



ARJUNA UVACHA

Padma-patra visha-laksha padma-nabha suro-ttama |

Bhaktana manu-raktanam trata bhava janar-dana ||



SHREE BHAGAVAN UVACHA

Yo-mam nama saha-srena stotu michhati pandava |

Sho ha mekena shlokena stuta eva na samshayah ||



Stita eva na samshaya om nama iti



VYASA UVACHA

Vasa-naad vasu devsaya vasitham te jaga-thrayam |

Sarva-butha nivaso si vaasu-deva namo stute ||



Vasu-deva namostute om nama iti



PARVATI UYVACHV

Keno-paayena laghunaa vishnur-nama saha-skrakam |

Patyate pamditeh nityam shortu michha myaham prabho ||



ESHWARA UVACHA

Shree-rama ram rameti rame raame mano-rame |

Saha-sranaama tattulyam raama-naama varaa-nane ||

(The above 2 lines read 2 times)



Raama-naama varaa-nana om nama it



BRAMHO UVACHA

Namo stvana-ntaya saha-sramurtaye

Saha-srapaa-dakshi shiroru-bahave |

Saha-sranaamne puru-shaya shashvate

Saha-srakoti-yuga-dharine namah ||



Saha-srakoti yuga-dharina om nama iti



SANJAYA UVACHA

Yatra yoge-shvarah krushno yatra paardho dhanur-dharah |

Tatra-shreeh vijayo bhutih dhruva neetih mati rmama ||



SHREE BHAGA-VAANU-VACHA

Ananya-schanta-yanto mam ye janaah paryu-panate |

Tesham nitya-bhiyuktanaam yoga-kshemam vaha-myaham ||



Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam |

Dharam samstha-panardhaya sambha-vami yuge yuge ||



Aartha-vishanna-shithila-schabhitah ghoreshucha-vyadhi-varthamanah |

Samkeertya-narayana-shabda-matram vimukta-duhghah-sukhino-bhavanti ||



Kayena vaachha mana-sendhriyerva

Buddhyatma-naavaa prakrute-svabha-vaat

Karomi yadyat sakalam parasmai

Naaraa-yanayeti samarpa-yame



Sarvam shree-krishnar-panamastu

 




Vishnu Sahasranamam Lyrics In English - M.S.Subbulakshmi Watch Video

Post a Comment

0 Comments